Telugu

Pages

Sree Maha Ganesha Pancharatnam in Sanskrit

Sree Maha Ganesha Pancharatnam – Sanskrit Lyrics (Text)

Sree Maha Ganesha Pancharatnam – Sanskrit Script

रचन: आदि शङ्कराचार्य

मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।
कलाधरावतंसकं विलासिलोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकम् ।
नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥

नतेतराति भीकरं नवोदितार्क भास्वरम् ।
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥

समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥

अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् ।
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम् ।
कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥

नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ।
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ 5 ॥

महागणेश पञ्चरत्नमादरेण यो‌உन्वहम् ।
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।
समाहितायु रष्टभूति मभ्युपैति सो‌உचिरात् ॥

1 comment

  1. Translation:

    1)Ganesha, the pleasant faced one holding the sweet ‘modakam’ in his hand,He wears the crescent moon on his head. He liberates us from misery,protects and provides direction to those who are lost without a leader. He removes the obstacles for those who pray to him. My salutations are to Him!

    2)Ganesha, with the orange glow of the rising sun, is the commander of Lord Shiva’s army. He removes the suffering of his devotees.I seek refuge in Him!

    3)Ganesha brings peace to the entire world.He is large, infinite, superior and immutable. He is merciful and forgiving.He brings happiness, success and purity of mind. My salutations are to Ganesha, the luminous.

    4)Ganesha, the merciful, who removes the suffering of those who have no other refuge, destroys the demonic forces and negative tendencies in us. He dissolves the delusions of this illusory world. I pray to Him the one venerated in the ancient Vedas!

    5)Ganesha, the one with the broken tusk, the son of Lord Shiva, he is the formless absolute (his form is beyond the grasp of the intellect), he is infinite, he is the Remover of Obstacles, he lives in the hearts of yogis forever and ever.I reflect solely upon Ganesha, forever and ever.

    || Let the peace prevail with everyone and everywhere||

    ReplyDelete