Telugu

Pages

Nirvaana Shatkam in Sanskrit

Nirvaana Shatkam – Sanskrit Lyrics (Text)

Nirvaana Shatkam – Sanskrit Script

रचन: आदि शङ्कराचार्य

शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं

मनो बुध्यहङ्कार चित्तानि नाहं
न च श्रोत्र जिह्वा न च घ्राणनेत्रम् ।
न च व्योम भूमिर्-न तेजो न वायुः
चिदानन्द रूपः शिवोहं शिवोहम् ॥ 1 ॥

अहं प्राण सञ्ज्ञो न वैपञ्च वायुः
न वा सप्तधातुर्-न वा पञ्च कोशाः ।
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानन्द रूपः शिवोहं शिवोहम् ॥ 2 ॥

न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्धो न कामो न मोक्षः
चिदानन्द रूपः शिवोहं शिवोहम् ॥ 3 ॥

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्धं न वेदा न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोहं शिवोहम् ॥ 4 ॥

अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न वा बन्धनं नैव मुक्ति न बन्धः ।
चिदानन्द रूपः शिवोहं शिवोहम् ॥ 5 ॥

न मृत्युर्-न शङ्का न मे जाति भेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्-न मित्रं गुरुर्नैव शिष्यः
चिदानन्द रूपः शिवोहं शिवोहम् ॥ 6 ॥

शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं

No comments:

Post a Comment