Telugu

Pages

Jagannatha Ashtakam in English

Jagannatha Ashtakam – English Lyrics (Text)

Jagannatha Ashtakam – English Script

Author: ādi śaṅkarācārya

kadāci tkāḷindī taṭavipinasaṅgītakaparo
mudā gopīnārī vadanakamalāsvādamadhupaḥ
ramāśambhubrahmā marapatigaṇeśārcitapado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 1 ||

bhuje savye veṇuṃ śirasi śikhipiṃchaṃ kaṭitaṭe
dukūlaṃ netrānte sahacara kaṭākṣaṃ vidadhate
sadā śrīmadbṛndā vanavasatilīlāparicayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 2 ||

mahāmbhodhestīre kanakarucire nīlaśikhare
vasanprāsādānta -ssahajabalabhadreṇa balinā
subhadrāmadhyastha ssakalasurasevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 3 ||

kathāpārāvārā ssajalajaladaśreṇiruciro
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ
surendrai rārādhyaḥ śrutigaṇaśikhāgītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 4 ||

rathārūḍho gaccha npathi miḷaṅatabhūdevapaṭalaiḥ
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
dayāsindhu rbhānu ssakalajagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 5 ||

parabrahmāpīḍaḥ kuvalayadaḷotphullanayano
nivāsī nīlādrau nihitacaraṇonantaśirasi
rasānando rādhā sarasavapurāliṅganasukho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 6 ||

na vai prārthyaṃ rājyaṃ na ca kanakitāṃ bhogavibhavaṃ
na yāce2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
sadā kāle kāle pramathapatinā cītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 7 ||

hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate
aho dīnānāthaṃ nihita macalaṃ niścitapadaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 8 ||

iti jagannāthākaṣṭakaṃ

3 comments

  1. Jagannatha Ashtakam appears to be by Chaitanya Mahaprabhu or by Nadiminty Sarvamangaleswara Sastry (1759 - 1839) referred to as "Dakshina Sastry"and not by Jagadguru Sri Adi Sankara

    ReplyDelete
  2. It was written by Shri Shankara Bhagavadpada, but popularized by Shri Chaitanya Mahaprabhu.

    ReplyDelete
  3. It was written by Shri Shankara Bhagavadpada, but popularized by Shri Chaitanya Mahaprabhu.

    ReplyDelete